Sanskrit Segmenter Summary


Input: प्रियं मम स्याद् यदि तत्र कश् चिद् व्रजेच् छमार्थं कुरुपाण्डवानाम्
Chunks: priyam mama syāt yadi tatra kaḥ cit vrajecchamārtham kurupāṇḍavānām
Undo(360 Solutions)

priyam mama syāt yadi tatra ka cit vrajecchamārtham kurupāavānām 
priyam
mama
syāt
yadi
tatra
kaḥ
cit
vrajet
śama
kuru
pāṇḍavānām
mama
syāt
cit
vraja
śam
artham
kuru
pāṇḍavānām
vraja
pa
vānām
iccham
ārtham
iccha
aṇḍa
artham



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria